Original

दक्षिणावयवाः केचिद्वेदैर्ये संप्रकीर्तिताः ।वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् ॥ २१ ॥

Segmented

दक्षिण-अवयवाः केचिद् वेदैः ये संप्रकीर्तिताः वाजपेयेषु दशसु प्रादाम् तेन अपि न अपि अहम्

Analysis

Word Lemma Parse
दक्षिण दक्षिण pos=a,comp=y
अवयवाः अवयव pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वेदैः वेद pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
संप्रकीर्तिताः संप्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
वाजपेयेषु वाजपेय pos=n,g=m,c=7,n=p
दशसु दशन् pos=n,g=m,c=7,n=p
प्रादाम् प्रदा pos=v,p=1,n=s,l=lun
तेन तेन pos=i
अपि अपि pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s