Original

अलंकृतानां देवेश दिव्यैः कनकभूषणैः ।रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ।सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः ॥ २० ॥

Segmented

अलंकृतानाम् देवेश दिव्यैः कनक-भूषणैः रथानाम् काञ्चन-अङ्गानाम् सहस्राणि अददम् दश सप्त च अन्यानि युक्तानि वाजिभिः समलंकृतैः

Analysis

Word Lemma Parse
अलंकृतानाम् अलंकृ pos=va,g=f,c=6,n=p,f=part
देवेश देवेश pos=n,g=m,c=8,n=s
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=n,c=3,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
काञ्चन काञ्चन pos=a,comp=y
अङ्गानाम् अङ्ग pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
अददम् दा pos=v,p=1,n=s,l=lun
दश दशन् pos=n,g=n,c=2,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
समलंकृतैः समलंकृ pos=va,g=m,c=3,n=p,f=part