Original

ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् ।पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च ॥ १९ ॥

Segmented

ईषा-दन्तान् महा-कायान् काञ्चन-स्रज्-विभूषितान् पत्नीम् अतस् सहस्राणि प्रायच्छम् दश सप्त च

Analysis

Word Lemma Parse
ईषा ईषा pos=n,comp=y
दन्तान् दन्त pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
कायान् काय pos=n,g=m,c=2,n=p
काञ्चन काञ्चन pos=n,comp=y
स्रज् स्रज् pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
अतस् अतस् pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रायच्छम् प्रयम् pos=v,p=1,n=s,l=lan
दश दशन् pos=n,g=n,c=2,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i