Original

वाजिनां श्यामकर्णानां हरितानां पितामह ।प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ॥ १८ ॥

Segmented

वाजिनाम् श्याम-कर्णानाम् हरितानाम् पितामह प्रादाम् हेम-स्रज् ब्रह्मन् कोटीः दश च सप्त च

Analysis

Word Lemma Parse
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
श्याम श्याम pos=a,comp=y
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
हरितानाम् हरित pos=a,g=m,c=6,n=p
पितामह पितामह pos=n,g=m,c=8,n=s
प्रादाम् प्रदा pos=v,p=1,n=s,l=lun
हेम हेमन् pos=n,comp=y
स्रज् स्रज् pos=n,g=m,c=6,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कोटीः कोटि pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
pos=i
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i