Original

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् ।एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ॥ १७ ॥

Segmented

कोटीः च काञ्चनस्य अष्टौ प्रादाम् ब्रह्मन् दश तु अहम् एकैकस्मिन् क्रतौ तेन फलेन अहम् न च आगतः

Analysis

Word Lemma Parse
कोटीः कोटि pos=n,g=f,c=2,n=p
pos=i
काञ्चनस्य काञ्चन pos=n,g=n,c=6,n=s
अष्टौ अष्टन् pos=n,g=f,c=2,n=p
प्रादाम् प्रदा pos=v,p=1,n=s,l=lun
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
दश दशन् pos=n,g=n,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
एकैकस्मिन् एकैक pos=n,g=m,c=7,n=s
क्रतौ क्रतु pos=n,g=m,c=7,n=s
तेन तद् pos=n,g=n,c=3,n=s
फलेन फल pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part