Original

दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह ।प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ॥ १५ ॥

Segmented

दोग्ध्रीणाम् वै गवाम् च एव प्रयुतानि दश एव ह प्रादाम् दशगुणम् ब्रह्मन् न च तेन अहम् आगतः

Analysis

Word Lemma Parse
दोग्ध्रीणाम् दोग्धृ pos=a,g=f,c=6,n=p
वै वै pos=i
गवाम् गो pos=n,g=,c=6,n=p
pos=i
एव एव pos=i
प्रयुतानि प्रयुत pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
प्रादाम् प्रदा pos=v,p=1,n=s,l=lun
दशगुणम् दशगुण pos=a,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
pos=i
तेन तेन pos=i
अहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part