Original

अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् ।गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ॥ १४ ॥

Segmented

अप्तोर्यामेषु नियतम् एकैकस्मिन् दश अददम् गृष्टीनाम् क्षीर-दातृ रोहिणीनाम् न तेन च

Analysis

Word Lemma Parse
अप्तोर्यामेषु अप्तोर्याम pos=n,g=m,c=7,n=p
नियतम् नियतम् pos=i
एकैकस्मिन् एकैक pos=n,g=m,c=7,n=s
दश दशन् pos=n,g=n,c=2,n=s
अददम् दा pos=v,p=1,n=s,l=lun
गृष्टीनाम् गृष्टि pos=n,g=f,c=6,n=p
क्षीर क्षीर pos=n,comp=y
दातृ दातृ pos=a,g=f,c=6,n=p
रोहिणीनाम् रोहिणी pos=n,g=f,c=6,n=p
pos=i
तेन तेन pos=i
pos=i