Original

दशार्बुदान्यददं गोसवेज्यास्वेकैकशो दश गा लोकनाथ ।समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ॥ १३ ॥

Segmented

दश-अर्बुदानि अददम् गोसव-इज्यासु एकैकशो दश गा लोकनाथ समान-वत्साः पयसा समन्विताः सुवर्ण-कांस्य-उपदुह् न तेन

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
अर्बुदानि अर्बुद pos=n,g=n,c=2,n=p
अददम् दा pos=v,p=1,n=s,l=lun
गोसव गोसव pos=n,comp=y
इज्यासु इज्या pos=n,g=f,c=7,n=p
एकैकशो एकैकशस् pos=i
दश दशन् pos=n,g=n,c=2,n=s
गा गो pos=n,g=,c=2,n=p
लोकनाथ लोकनाथ pos=n,g=m,c=8,n=s
समान समान pos=a,comp=y
वत्साः वत्स pos=n,g=f,c=2,n=p
पयसा पयस् pos=n,g=n,c=3,n=s
समन्विताः समन्वित pos=a,g=f,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
कांस्य कांस्य pos=n,comp=y
उपदुह् उपदुह् pos=n,g=m,c=3,n=s
pos=i
तेन तेन pos=i