Original

दशायुतानि चाश्वानामयुतानि च विंशतिम् ।पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ॥ ११ ॥

Segmented

दश अयुता च अश्वानाम् अयुतानि च विंशतिम् पुष्करेषु द्विजातिभ्यः प्रादाम् गाः च सहस्रशः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
अयुता अयुत pos=n,g=n,c=2,n=p
pos=i
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=2,n=p
pos=i
विंशतिम् विंशति pos=n,g=f,c=2,n=s
पुष्करेषु पुष्कर pos=n,g=n,c=7,n=p
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
प्रादाम् प्रदा pos=v,p=1,n=s,l=lun
गाः गो pos=n,g=,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i