Original

यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् ।अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम् ॥ १० ॥

Segmented

यत् च अवसम् जाह्नवी-तीर-नित्यः शतम् समाः तप्यमानः तपः ऽहम् अदाम् च तत्र अश्वतरी-सहस्रम् नारी-पुरम् न च तेन अहम् आगाम्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अवसम् वस् pos=v,p=1,n=s,l=lan
जाह्नवी जाह्नवी pos=n,comp=y
तीर तीर pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अदाम् दा pos=v,p=1,n=s,l=lun
pos=i
तत्र तत्र pos=i
अश्वतरी अश्वतरी pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
नारी नारी pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
pos=i
pos=i
तेन तेन pos=i
अहम् मद् pos=n,g=,c=1,n=s
आगाम् आगा pos=v,p=1,n=s,l=lun