Original

युधिष्ठिर उवाच ।दानं बहुविधाकारं शान्तिः सत्यमहिंसता ।स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ॥ १ ॥

Segmented

युधिष्ठिर उवाच दानम् बहुविध-आकारम् शान्तिः सत्यम् अहिंस-ता स्व-दार-तुष्टिः च उक्ता ते फलम् दानस्य च एव यत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दानम् दान pos=n,g=n,c=1,n=s
बहुविध बहुविध pos=a,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अहिंस अहिंस pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
दानस्य दान pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=1,n=s