Original

अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः ।तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ॥ ९ ॥

Segmented

अहम् तत्र अवसम् राजन् ब्रह्मचारी जित-इन्द्रियः तासाम् मे रजसा ध्वस्तम् भैक्षम् आसीत् नराधिपैः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
अवसम् वस् pos=v,p=1,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्तम् ध्वंस् pos=va,g=n,c=1,n=s,f=part
भैक्षम् भैक्ष pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नराधिपैः नराधिप pos=n,g=m,c=8,n=s