Original

जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः ।पशूनवेक्षमाणाश्च साधुवृत्तेन दंपती ॥ ८ ॥

Segmented

जघ्नुः ताः पयसा पुत्रान् तथा पौत्रान् विधुन्वतीः पशून् अवेक्षमाणाः च साधु-वृत्तेन दंपती

Analysis

Word Lemma Parse
जघ्नुः हन् pos=v,p=3,n=p,l=lit
ताः तद् pos=n,g=f,c=2,n=p
पयसा पयस् pos=n,g=n,c=3,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तथा तथा pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
विधुन्वतीः विधू pos=va,g=f,c=2,n=p,f=part
पशून् पशु pos=n,g=m,c=2,n=p
अवेक्षमाणाः अवेक्ष् pos=va,g=f,c=1,n=p,f=part
pos=i
साधु साधु pos=a,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
दंपती दम्पति pos=n,g=m,c=2,n=d