Original

येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः ।ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥ ७ ॥

Segmented

ये ऽपि तत्र अपिबन् क्षीरम् घृतम् दधि च मानवाः ब्राह्मणाः सह राजन्याः सर्वे नरकम् आविशन्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तत्र तत्र pos=i
अपिबन् पा pos=v,p=3,n=p,l=lan
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
दधि दधि pos=n,g=n,c=2,n=s
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सह सह pos=i
राजन्याः राजन्य pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नरकम् नरक pos=n,g=n,c=2,n=s
आविशन् आविश् pos=v,p=3,n=p,l=lan