Original

दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् ।सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥ ६ ॥

Segmented

दीक्षितः च स राजा अपि क्षिप्रम् नरकम् आविशत् सह तैः याजकैः सर्वैः ब्रह्म-स्वम् उपजीव्य तत्

Analysis

Word Lemma Parse
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
क्षिप्रम् क्षिप्रम् pos=i
नरकम् नरक pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
याजकैः याजक pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
उपजीव्य उपजीव् pos=vi
तत् तद् pos=n,g=n,c=2,n=s