Original

चण्डाल उवाच ।ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा ।सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः ॥ ५ ॥

Segmented

चण्डाल उवाच ब्राह्मणस्य गवाम् राजन् ह्रियतीनाम् रजः पुरा सोमम् उद्ध्वंसयामास तम् सोमम् ये ऽपिबन् द्विजाः

Analysis

Word Lemma Parse
चण्डाल चण्डाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
गवाम् गो pos=n,g=,c=6,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ह्रियतीनाम् हृ pos=va,g=f,c=6,n=p,f=part
रजः रजस् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
उद्ध्वंसयामास उद्ध्वंसय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽपिबन् पा pos=v,p=3,n=p,l=lan
द्विजाः द्विज pos=n,g=m,c=1,n=p