Original

साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते ।कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि ॥ ४ ॥

Segmented

साधुभिः गर्हितम् कर्म चण्डालस्य विधीयते कस्माद् गो रजसा ध्वस्तम् अपाम् कुण्डे निषिञ्चसि

Analysis

Word Lemma Parse
साधुभिः साधु pos=a,g=m,c=3,n=p
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
चण्डालस्य चण्डाल pos=n,g=m,c=6,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
कस्माद् कस्मात् pos=i
गो गो pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्तम् ध्वंस् pos=va,g=n,c=2,n=s,f=part
अपाम् अप् pos=n,g=n,c=6,n=p
कुण्डे कुण्ड pos=n,g=n,c=7,n=s
निषिञ्चसि निषिच् pos=v,p=2,n=s,l=lat