Original

राजन्य उवाच ।वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे ।श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥ ३ ॥

Segmented

राजन्य उवाच वृद्ध-रूपः ऽसि चण्डाल बाल-वत् च विचेष्टसे श्व-खरानाम् रजः-सेवी कस्माद् उद्विजसे गवाम्

Analysis

Word Lemma Parse
राजन्य राजन्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृद्ध वृद्ध pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
चण्डाल चण्डाल pos=n,g=m,c=8,n=s
बाल बाल pos=n,comp=y
वत् वत् pos=i
pos=i
विचेष्टसे विचेष्ट् pos=v,p=2,n=s,l=lat
श्व श्वन् pos=n,comp=y
खरानाम् खर pos=n,g=m,c=6,n=p
रजः रजस् pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
कस्माद् कस्मात् pos=i
उद्विजसे उद्विज् pos=v,p=2,n=s,l=lat
गवाम् गो pos=n,g=,c=6,n=p