Original

तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ ।यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् ॥ २९ ॥

Segmented

तस्माद् रक्ष्यम् त्वया पुत्र ब्रह्म-स्वम् भरत-ऋषभ यदि इच्छसि महा-बाहो शाश्वतीम् गतिम् उत्तमाम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
रक्ष्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s