Original

भीष्म उवाच ।इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परंतप ।हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥ २८ ॥

Segmented

भीष्म उवाच इति उक्तवान् स तदा राजन् ब्रह्म-स्व-अर्थे परंतप हुत्वा रण-मुखे प्राणान् गतिम् इष्टाम् अवाप ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
स्व स्व pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
हुत्वा हु pos=vi
रण रण pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i