Original

दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् ।हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥ २७ ॥

Segmented

दत्त्वा शरीरम् क्रव्याद्भ्यो रण-अग्नौ द्विज-हेतुकम् हुत्वा प्राणान् प्रमोक्षः ते न अन्यथा मोक्षम् अर्हसि

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
शरीरम् शरीर pos=n,g=n,c=2,n=s
क्रव्याद्भ्यो क्रव्याद् pos=n,g=m,c=4,n=p
रण रण pos=n,comp=y
अग्नौ अग्नि pos=n,g=m,c=7,n=s
द्विज द्विज pos=n,comp=y
हेतुकम् हेतुक pos=a,g=n,c=2,n=s
हुत्वा हु pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
प्रमोक्षः प्रमोक्ष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अन्यथा अन्यथा pos=i
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat