Original

त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते ।चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥ २५ ॥

Segmented

त्वम् इमम् मे प्रपन्नाय संशयम् ब्रूहि पृच्छते चण्डाल-त्वात् कथम् अहम् मुच्येयम् इति सत्तम

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
प्रपन्नाय प्रपद् pos=va,g=m,c=4,n=s,f=part
संशयम् संशय pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
चण्डाल चण्डाल pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
कथम् कथम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
मुच्येयम् मुच् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s