Original

अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ ।निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥ २३ ॥

Segmented

अहम् तु पाप-योन्याम् वै प्रसूतः क्षत्रिय-ऋषभ निश्चयम् न अधिगच्छामि कथम् मुच्येयम् इति उत

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
पाप पाप pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
वै वै pos=i
प्रसूतः प्रसू pos=va,g=m,c=1,n=s,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
कथम् कथम् pos=i
मुच्येयम् मुच् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
उत उत pos=i