Original

तथा पापकृतं विप्रमाश्रमस्थं महीपते ।सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ॥ २२ ॥

Segmented

तथा पाप-कृतम् विप्रम् आश्रम-स्थम् महीपते सर्व-सङ्ग-विनिर्मुक्तम् छन्दांसि उत्तारयन्ति उत

Analysis

Word Lemma Parse
तथा तथा pos=i
पाप पाप pos=n,comp=y
कृतम् कृत् pos=a,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
विनिर्मुक्तम् विनिर्मुच् pos=va,g=m,c=2,n=s,f=part
छन्दांसि छन्दस् pos=n,g=n,c=1,n=p
उत्तारयन्ति उत्तारय् pos=v,p=3,n=p,l=lat
उत उत pos=i