Original

स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः ।दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः ॥ २१ ॥

Segmented

स्वाध्यायैः तु महत् पापम् तरन्ति गृहमेधिनः दानैः पृथग्विधैः च अपि यथा प्राहुः मनीषिणः

Analysis

Word Lemma Parse
स्वाध्यायैः स्वाध्याय pos=n,g=m,c=3,n=p
तु तु pos=i
महत् महत् pos=a,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
तरन्ति तृ pos=v,p=3,n=p,l=lat
गृहमेधिनः गृहमेधिन् pos=n,g=m,c=1,n=p
दानैः दान pos=n,g=n,c=3,n=p
पृथग्विधैः पृथग्विध pos=a,g=n,c=3,n=p
pos=i
अपि अपि pos=i
यथा यथा pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p