Original

आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् ।धावमानं सुसंरब्धं पश्य मां रजसान्वितम् ॥ २० ॥

Segmented

आदीप्तम् इव चैल-अन्तम् भ्रमरैः इव च अर्दितम् धावमानम् सु संरब्धम् पश्य माम् रजसा अन्वितम्

Analysis

Word Lemma Parse
आदीप्तम् आदीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
चैल चैल pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
भ्रमरैः भ्रमर pos=n,g=m,c=3,n=p
इव इव pos=i
pos=i
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
धावमानम् धाव् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
अन्वितम् अन्वित pos=a,g=m,c=2,n=s