Original

सोऽहं तेन च वृत्तेन भोजनेन च तेन वै ।इमामवस्थां संप्राप्तः पश्य कालस्य पर्ययम् ॥ १९ ॥

Segmented

सो ऽहम् तेन च वृत्तेन भोजनेन च तेन वै इमाम् अवस्थाम् सम्प्राप्तः पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
pos=i
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
भोजनेन भोजन pos=n,g=n,c=3,n=s
pos=i
तेन तद् pos=n,g=n,c=3,n=s
वै वै pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s