Original

अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा ।संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् ॥ १८ ॥

Segmented

अभवम् तत्र जानानो हि एतान् दोषान् मदात् तदा संरब्ध एव भूतानाम् पृष्ठ-मांसानि अभक्षयम्

Analysis

Word Lemma Parse
अभवम् भू pos=v,p=1,n=s,l=lan
तत्र तत्र pos=i
जानानो ज्ञा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
मदात् मद pos=n,g=m,c=5,n=s
तदा तदा pos=i
संरब्ध संरभ् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
पृष्ठ पृष्ठ pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
अभक्षयम् भक्षय् pos=v,p=1,n=s,l=lan