Original

अहं वै विपुले जातः कुले धनसमन्विते ।अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः ॥ १७ ॥

Segmented

अहम् वै विपुले जातः कुले धन-समन्विते अन्यस्मिन् जन्मनि विभो ज्ञान-विज्ञान-पारगः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
विपुले विपुल pos=a,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
धन धन pos=n,comp=y
समन्विते समन्वित pos=a,g=n,c=7,n=s
अन्यस्मिन् अन्य pos=n,g=n,c=7,n=s
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s