Original

श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् ।अतिमानेन भूतानामिमां गतिमुपागतम् ॥ १६ ॥

Segmented

श्वानम् वै पापिनम् पश्य विवर्णम् हरिणम् कृशम् अति मानेन भूतानाम् इमाम् गतिम् उपागतम्

Analysis

Word Lemma Parse
श्वानम् श्वन् pos=n,g=m,c=2,n=s
वै वै pos=i
पापिनम् पापिन् pos=a,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
विवर्णम् विवर्ण pos=a,g=m,c=2,n=s
हरिणम् हरिण pos=a,g=m,c=2,n=s
कृशम् कृश pos=a,g=m,c=2,n=s
अति अति pos=i
मानेन मान pos=n,g=m,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
इमाम् इदम् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part