Original

सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् ।श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति ।नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति ॥ १४ ॥

Segmented

सोमम् तु रजसा ध्वस्तम् विक्रीयाद् बुद्धि-पूर्वकम् श्रोत्रियो वार्धुषी भूत्वा चिर-रात्राय नश्यति नरकम् त्रिंशतम् प्राप्य श्व-विष्ठाम् उपजीवति

Analysis

Word Lemma Parse
सोमम् सोम pos=n,g=m,c=2,n=s
तु तु pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्तम् ध्वंस् pos=va,g=m,c=2,n=s,f=part
विक्रीयाद् विक्री pos=v,p=3,n=s,l=vidhilin
बुद्धि बुद्धि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
श्रोत्रियो श्रोत्रिय pos=n,g=m,c=1,n=s
वार्धुषी वार्द्धुषिन् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
चिर चिर pos=a,comp=y
रात्राय रात्र pos=n,g=m,c=4,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
नरकम् नरक pos=n,g=n,c=2,n=s
त्रिंशतम् त्रिंशत् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
श्व श्वन् pos=n,comp=y
विष्ठाम् विष्ठा pos=n,g=f,c=2,n=s
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat