Original

तस्माद्धरेन्न विप्रस्वं कदाचिदपि किंचन ।ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ॥ ११ ॥

Segmented

तस्मात् हरेत् न विप्र-स्वम् कदाचिद् अपि किंचन ब्रह्म-स्व-रजसा ध्वस्तम् भुक्त्वा माम् पश्य यादृशम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
pos=i
विप्र विप्र pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
कदाचिद् कदाचिद् pos=i
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
स्व स्व pos=n,comp=y
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्तम् ध्वंस् pos=va,g=n,c=2,n=s,f=part
भुक्त्वा भुज् pos=vi
माम् मद् pos=n,g=,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
यादृशम् यादृश pos=a,g=m,c=2,n=s