Original

चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः ।ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ॥ १० ॥

Segmented

चण्डालो ऽहम् ततो राजन् भुक्त्वा तद् अभवम् मृतः ब्रह्म-स्व-हारी च नृपः सो ऽप्रतिष्ठाम् गतिम् ययौ

Analysis

Word Lemma Parse
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भुक्त्वा भुज् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अभवम् भू pos=v,p=1,n=s,l=lan
मृतः मृ pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
स्व स्व pos=n,comp=y
हारी हारिन् pos=a,g=m,c=1,n=s
pos=i
नृपः नृप pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽप्रतिष्ठाम् अप्रतिष्ठ pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit