Original

वेदाध्ययनघोषैश्च नादितं भरतर्षभ ।वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥ ९ ॥

Segmented

वेद-अध्ययन-घोषैः च नादितम् भरत-ऋषभ वालखिल्यैः च बहुभिः यतिभिः च निषेवितम्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
नादितम् नादय् pos=va,g=n,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वालखिल्यैः वालखिल्य pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
यतिभिः यति pos=n,g=m,c=3,n=p
pos=i
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part