Original

ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः ।नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः ।दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥ ८ ॥

Segmented

ब्राह्मणैः च महाभागैः सूर्य-ज्वलन-संनिभैः नियम-व्रत-सम्पन्नैः समाकीर्णम् तपस्विभिः दीक्षितैः भरत-श्रेष्ठ यत-आहारैः कृतात्मभिः

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
महाभागैः महाभाग pos=a,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
नियम नियम pos=n,comp=y
व्रत व्रत pos=n,comp=y
सम्पन्नैः सम्पद् pos=va,g=m,c=3,n=p,f=part
समाकीर्णम् समाकृ pos=va,g=n,c=1,n=s,f=part
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p
दीक्षितैः दीक्ष् pos=va,g=m,c=3,n=p,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यत यम् pos=va,comp=y,f=part
आहारैः आहार pos=n,g=m,c=3,n=p
कृतात्मभिः कृतात्मन् pos=a,g=m,c=3,n=p