Original

सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् ।व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ॥ ७ ॥

Segmented

सिद्ध-चारण-संघुष्टम् रम्यम् पुष्पित-काननम् व्रतिभिः बहुभिः कीर्णम् तापसैः उपशोभितम्

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=n,c=1,n=s,f=part
रम्यम् रम्य pos=a,g=n,c=1,n=s
पुष्पित पुष्पित pos=a,comp=y
काननम् कानन pos=n,g=n,c=1,n=s
व्रतिभिः व्रतिन् pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
कीर्णम् कृ pos=va,g=n,c=1,n=s,f=part
तापसैः तापस pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part