Original

विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता ।सत्यानृतेन हि कृत उपदेशो हिनस्ति वै ॥ ६८ ॥

Segmented

विमृश्य तस्मात् प्राज्ञेन वक्तव्यम् धर्मम् इच्छता सत्य-अनृतेन हि कृत उपदेशो हिनस्ति वै

Analysis

Word Lemma Parse
विमृश्य विमृश् pos=vi
तस्मात् तस्मात् pos=i
प्राज्ञेन प्राज्ञ pos=a,g=m,c=3,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
धर्मम् धर्म pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
सत्य सत्य pos=n,comp=y
अनृतेन अनृत pos=n,g=n,c=3,n=s
हि हि pos=i
कृत कृ pos=va,g=m,c=1,n=s,f=part
उपदेशो उपदेश pos=n,g=m,c=1,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
वै वै pos=i