Original

तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः ।दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किंचन ॥ ६५ ॥

Segmented

तस्मात् मौनानि मुनयो दीक्षाम् कुर्वन्ति च आदृताः दुरुक्तस्य भयाद् राजन् न अनुभाषन्ति किंचन

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मौनानि मौन pos=n,g=n,c=2,n=p
मुनयो मुनि pos=n,g=m,c=1,n=p
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
pos=i
आदृताः आदृ pos=va,g=m,c=1,n=p,f=part
दुरुक्तस्य दुरुक्त pos=n,g=n,c=6,n=s
भयाद् भय pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अनुभाषन्ति अनुभाष् pos=v,p=3,n=p,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s