Original

तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किंचिदग्रतः ।सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥ ६४ ॥

Segmented

तस्मात् सद्भिः न वक्तव्यम् कस्यचित् किंचिद् अग्रतः सूक्ष्मा गतिः हि धर्मस्य दुर्ज्ञेया हि अकृतात्मभिः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अग्रतः अग्रतस् pos=i
सूक्ष्मा सूक्ष्म pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
हि हि pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
दुर्ज्ञेया दुर्ज्ञेय pos=a,g=f,c=1,n=s
हि हि pos=i
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p