Original

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥ ६३ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्याः त्रयः वर्णा द्विजातयः एतेषु कथयन् राजन् ब्राह्मणो न प्रदुष्यति

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
एतेषु एतद् pos=n,g=m,c=7,n=p
कथयन् कथय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
प्रदुष्यति प्रदुष् pos=v,p=3,n=s,l=lat