Original

एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् ।न प्रवक्तव्यमिह हि किंचिद्वर्णावरे जने ॥ ६२ ॥

Segmented

एषितव्यम् सदा वाचा नृपेण द्विजसत्तमात् न प्रवक्तव्यम् इह हि किंचिद् वर्ण-अवरे जने

Analysis

Word Lemma Parse
एषितव्यम् इष् pos=va,g=n,c=1,n=s,f=krtya
सदा सदा pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
नृपेण नृप pos=n,g=m,c=3,n=s
द्विजसत्तमात् द्विजसत्तम pos=n,g=m,c=5,n=s
pos=i
प्रवक्तव्यम् प्रवच् pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
हि हि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
वर्ण वर्ण pos=n,comp=y
अवरे अवर pos=a,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s