Original

वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप ।उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ॥ ६१ ॥

Segmented

वर्जयेद् उपदेशम् च सदा एव ब्राह्मणो नृप उपदेशम् हि कुर्वाणो द्विजः कृच्छ्रम् अवाप्नुयात्

Analysis

Word Lemma Parse
वर्जयेद् वर्जय् pos=v,p=3,n=s,l=vidhilin
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
pos=i
सदा सदा pos=i
एव एव pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
हि हि pos=i
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin