Original

एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम ।ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥ ६० ॥

Segmented

एवम् प्राप्तो महत् कृच्छ्रम् ऋषिः स नृप-सत्तम ब्राह्मणेन न वक्तव्यम् तस्माद् वर्ण-अवरे जने

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
तस्माद् तस्मात् pos=i
वर्ण वर्ण pos=n,comp=y
अवरे अवर pos=a,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s