Original

तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् ।बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् ॥ ६ ॥

Segmented

तत्र आश्रम-पदम् पुण्यम् नाना वृक्ष-गण-आयुतम् बहु-गुल्म-लता-आकीर्णम् मृग-द्विज-निषेवितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
नाना नाना pos=i
वृक्ष वृक्ष pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=n,c=1,n=s
बहु बहु pos=a,comp=y
गुल्म गुल्म pos=n,comp=y
लता लता pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
मृग मृग pos=n,comp=y
द्विज द्विज pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part