Original

दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः ।तमेव चाश्रमं गत्वा चचार विपुलं तपः ॥ ५८ ॥

Segmented

दत्त्वा गाः च एव विप्राणाम् पूत-आत्मा सो ऽभवद् द्विजः तम् एव च आश्रमम् गत्वा चचार विपुलम् तपः

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
गाः गो pos=n,g=,c=2,n=p
pos=i
एव एव pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
पूत पू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
चचार चर् pos=v,p=3,n=s,l=lit
विपुलम् विपुल pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s