Original

कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः ।तीर्थानि चाभिगत्वा वै दानानि विविधानि च ॥ ५७ ॥

Segmented

कृच्छ्राणि चीर्त्वा च ततो यथा उक्तानि द्विजोत्तमः तीर्थानि च अभिगम्य वै दानानि विविधानि च

Analysis

Word Lemma Parse
कृच्छ्राणि कृच्छ्र pos=n,g=n,c=2,n=p
चीर्त्वा चर् pos=vi
pos=i
ततो ततस् pos=i
यथा यथा pos=i
उक्तानि वच् pos=va,g=n,c=2,n=p,f=part
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
pos=i
अभिगम्य अभिगम् pos=vi
वै वै pos=i
दानानि दान pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i