Original

भीष्म उवाच ।ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः ।ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥ ५६ ॥

Segmented

भीष्म उवाच ततो विसृष्टो राज्ञा तु विप्रो दानानि अनेकशस् ब्राह्मणेभ्यो ददौ वित्तम् भूमिम् ग्रामान् च सर्वशः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विसृष्टो विसृज् pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
तु तु pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
दानानि दान pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
वित्तम् वित्त pos=n,g=n,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i