Original

इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज ।गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥ ५५ ॥

Segmented

इतस् त्वम् अधमाम् अन्याम् मा योनिम् प्राप्स्यसे द्विज गृह्यताम् द्रविणम् विप्र पूत-आत्मा भव सत्तम

Analysis

Word Lemma Parse
इतस् इतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अधमाम् अधम pos=a,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
मा मा pos=i
योनिम् योनि pos=n,g=f,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
द्विज द्विज pos=n,g=m,c=8,n=s
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
पूत पू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
सत्तम सत्तम pos=a,g=m,c=8,n=s