Original

विपर्ययेण मे मन्युस्तेन संतप्यते मनः ।जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥ ५३ ॥

Segmented

विपर्ययेण मे मन्युः तेन संतप्यते मनः जातिम् स्मरामि अहम् तुभ्यम् अतस् त्वा प्रहसामि वै

Analysis

Word Lemma Parse
विपर्ययेण विपर्यय pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
संतप्यते संतप् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
जातिम् जाति pos=n,g=f,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
अतस् अतस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
प्रहसामि प्रहस् pos=v,p=1,n=s,l=lat
वै वै pos=i