Original

प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना ।पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ।बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ॥ ५० ॥

Segmented

प्रीयता हि तदा ब्रह्मन् मे अनुग्रह-बुद्धिना पितृ-कार्ये त्वया पूर्वम् उपदेशः कृतो ऽनघ बृस्याम् दर्भेषु हव्ये च कव्ये च मुनि-सत्तम

Analysis

Word Lemma Parse
प्रीयता प्री pos=va,g=m,c=3,n=s,f=part
हि हि pos=i
तदा तदा pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अनुग्रह अनुग्रह pos=n,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
पितृ पितृ pos=n,comp=y
कार्ये कार्य pos=n,g=n,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
उपदेशः उपदेश pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽनघ अनघ pos=a,g=m,c=8,n=s
बृस्याम् बृसी pos=n,g=f,c=7,n=s
दर्भेषु दर्भ pos=n,g=m,c=7,n=p
हव्ये हव्य pos=n,g=n,c=7,n=s
pos=i
कव्ये कव्य pos=n,g=n,c=7,n=s
pos=i
मुनि मुनि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s